Mantra

jambh bhakti logo

मंत्र: अलसस्य कुतः विद्या (Alasasya Kutah Vidya)

अलसस्य कुतः विद्या, अविद्यस्य कुतः धनम्। अधनस्य कुतः मित्रम्अ, मित्रस्य कुतः सुखम् ॥ हिन्दी भावार्थ: आलसी इन्सान को विद्या कहाँ। विद्याविहीन/अनपढ़/मूर्ख को धन कहाँ। धनविहीन/निर्धन

jambh bhakti logo

नाग स्तोत्रम् (Naag Sarpa Stotram)

ब्रह्म लोके च ये सर्पाः शेषनागाः पुरोगमाः । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥१॥ विष्णु लोके च ये सर्पाः वासुकि प्रमुखाश्चये । नमोऽस्तु

jambh bhakti logo

अयमात्मा ब्रह्म महावाक्य (Ayamatma Brahma)

अयमात्मा ब्रह्म भारत के पुरातन हिंदू शास्त्रों व उपनिषदों में वर्णित महावाक्य है, जिसका शाब्दिक अर्थ है यह आत्मा ब्रह्म है। उस स्वप्रकाशित प्रत्यक्ष शरीर

jambh bhakti logo

श्री श्रीगुर्वष्टक (iskcon Sri Sri Guruvashtak)

संसार – दावानल – लीढ – लोक – त्राणाय कारुण्य – घनाघनत्वम् । प्राप्तस्य कल्याण – गुणार्णवस्य वन्दे गुरोः श्रीचरणारविन्दम् ॥ 1 महाप्रभोः कीर्तन –

Picture of Sandeep Bishnoi

Sandeep Bishnoi