Mantra

jambh bhakti logo

प्रथमेनार्जिता विद्या.. (Prathame Narjita Vidya..)

प्रथमेनार्जिता विद्या, द्वितीयेनार्जितं धनं । तृतीयेनार्जितः कीर्तिः, चतुर्थे किं करिष्यति ॥ सरल रूपांतरण: प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये नार्जितं पुण्यं, चतुर्थे किं

jambh bhakti logo

वयं राष्ट्रे जागृयाम.. (Vayam Rashtre Jagrayam)

वयं राष्ट्रे जागृयाम पुरोहिताः – यजुर्वेद ९:२३ हिन्दी भावार्थ: हम पुरोहित राष्ट्र को जीवंत एवं जाग्रत बनाए रखेंगे। पुरोहित का अर्थ होता है जो इस

jambh bhakti logo

बिल्वाष्टोत्तरशतनामस्तोत्रम् (Bilva Ashtottara Shatnam Stotram)

अथ बिल्वाष्टोत्तरशतनामस्तोत्रम् ॥ त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥ त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तव पूजां करिष्यामि एकबिल्वं

jambh bhakti logo

भक्तामर स्तोत्र – भक्तामर-प्रणत-मौलि-मणि-प्रभाणा (Bhaktamara Stotra)

भक्तामर-प्रणत-मौलि-मणि-प्रभाणा- मुद्योतकं दलित-पाप-तमो-वितानम् । सम्यक्-प्रणम्य जिन प-पाद-युगं युगादा- वालम्बनं भव-जले पततां जनानाम् ॥1॥ य: संस्तुत: सकल-वां मय-तत्त्व-बोधा- दुद्भूत-बुद्धि-पटुभि: सुर-लोक-नाथै: । स्तोत्रैर्जगत्-त्रितय-चित्त-हरैरुदारै:, स्तोष्ये किलाहमपि तं प्रथमं

Picture of Sandeep Bishnoi

Sandeep Bishnoi