श्री तुलसी षोडशकनाम स्तोत्रम् (Shri Tulasi Shodashakanam Strotam)

jambh bhakti logo

॥ श्रीतुलसीषोडशकनामस्तोत्रं नामावलिश्च ॥

तुलसी श्रीमहालक्ष्मीः विद्याऽविद्या यशस्विनी ।
धर्म्या धर्मावनासक्ता पद्मिनी श्रीर्हरिप्रिया ॥

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।
षोडशैतानि नामानि तुलस्याः कीर्तयेन्नरः ।
लभते सुतरां भक्तिं अन्ते विष्णुपदं लभेत् ॥

तुलस्यै नमः ।
श्रीमहालक्ष्म्यै नमः ।
विद्यायै नमः ।
अविद्यायै नमः ।
यशस्विन्यै नमः ।
धर्म्यायै नमः ।
धर्मावनासक्तायै नमः ।
पद्मिन्यै नमः ।
श्रियै नमः ।
हरिप्रियायै नमः ।
लक्ष्मीप्रियसख्यै नमः ।
देव्यै नमः ।
दिवे नमः ।
भूम्यै नमः ।
अचलायै नमः ।
चलायै नमः ॥16

श्री महासरस्वती सहस्रनाम स्तोत्रम् (Maha Sarasvati Sahastra Stotram)

मेरी झोली छोटी पड़ गयी रे: भजन (Meri Jholi Chhoti Padgayi Re Itna Diya Meri Mata)

शिव शंकर डमरू धारी, है जग के आधार - भजन (Shiv Shankar Damru Dhari Hai Jag Ke Aadhar)

Picture of Sandeep Bishnoi

Sandeep Bishnoi

Leave a Comment