सौराष्ट्रे सोमनाथं – द्वादश ज्योतिर्लिंग – मंत्र (Saurashtre Somanathan – Dwadas Jyotirlingani)

jambh bhakti logo

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालम्ॐकारममलेश्वरम् ॥१॥

परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम् ।
सेतुबंधे तु रामेशं नागेशं दारुकावने ॥२॥

वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे ।
हिमालये तु केदारम् घुश्मेशं च शिवालये ॥३॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥४॥

देवो में सबसे बड़े, मेरे महादेव हैं - भजन (Devo Me Sabse Bade Mere Mahadev Hai)

श्री लक्ष्मी के 108 नाम - श्रीलक्ष्मीष्टोत्तरशतनामावलिः (108 Mata Lakshmi Names)

तेरा रामजी करेंगे बेड़ा पार: भजन (Tera Ramji Karenge Bera Paar)

द्वादश ज्योतिर्लिङ्ग स्तोत्रम् | द्वादश(12) शिव ज्योतिर्लिंग | शिव चालीसा | लिङ्गाष्टकम् | शिव आरती | शिव भजन | शिव पंचाक्षर स्तोत्र

Sandeep Bishnoi

Sandeep Bishnoi

Leave a Comment